सुबन्तावली ?ध्वाङ्क्षतुण्डी

Roma

स्त्रीएकद्विबहु
प्रथमाध्वाङ्क्षतुण्डी ध्वाङ्क्षतुण्ड्यौ ध्वाङ्क्षतुण्ड्यः
सम्बोधनम्ध्वाङ्क्षतुण्डि ध्वाङ्क्षतुण्ड्यौ ध्वाङ्क्षतुण्ड्यः
द्वितीयाध्वाङ्क्षतुण्डीम् ध्वाङ्क्षतुण्ड्यौ ध्वाङ्क्षतुण्डीः
तृतीयाध्वाङ्क्षतुण्ड्या ध्वाङ्क्षतुण्डीभ्याम् ध्वाङ्क्षतुण्डीभिः
चतुर्थीध्वाङ्क्षतुण्ड्यै ध्वाङ्क्षतुण्डीभ्याम् ध्वाङ्क्षतुण्डीभ्यः
पञ्चमीध्वाङ्क्षतुण्ड्याः ध्वाङ्क्षतुण्डीभ्याम् ध्वाङ्क्षतुण्डीभ्यः
षष्ठीध्वाङ्क्षतुण्ड्याः ध्वाङ्क्षतुण्ड्योः ध्वाङ्क्षतुण्डीनाम्
सप्तमीध्वाङ्क्षतुण्ड्याम् ध्वाङ्क्षतुण्ड्योः ध्वाङ्क्षतुण्डीषु

समास ध्वाङ्क्षतुण्डि ध्वाङ्क्षतुण्डी

अव्यय ॰ध्वाङ्क्षतुण्डि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria