Declension table of ?dhvāṅkṣatuṇḍā

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣatuṇḍā dhvāṅkṣatuṇḍe dhvāṅkṣatuṇḍāḥ
Vocativedhvāṅkṣatuṇḍe dhvāṅkṣatuṇḍe dhvāṅkṣatuṇḍāḥ
Accusativedhvāṅkṣatuṇḍām dhvāṅkṣatuṇḍe dhvāṅkṣatuṇḍāḥ
Instrumentaldhvāṅkṣatuṇḍayā dhvāṅkṣatuṇḍābhyām dhvāṅkṣatuṇḍābhiḥ
Dativedhvāṅkṣatuṇḍāyai dhvāṅkṣatuṇḍābhyām dhvāṅkṣatuṇḍābhyaḥ
Ablativedhvāṅkṣatuṇḍāyāḥ dhvāṅkṣatuṇḍābhyām dhvāṅkṣatuṇḍābhyaḥ
Genitivedhvāṅkṣatuṇḍāyāḥ dhvāṅkṣatuṇḍayoḥ dhvāṅkṣatuṇḍānām
Locativedhvāṅkṣatuṇḍāyām dhvāṅkṣatuṇḍayoḥ dhvāṅkṣatuṇḍāsu

Adverb -dhvāṅkṣatuṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria