Declension table of dhvāṅkṣatuṇḍāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvāṅkṣatuṇḍā | dhvāṅkṣatuṇḍe | dhvāṅkṣatuṇḍāḥ |
Vocative | dhvāṅkṣatuṇḍe | dhvāṅkṣatuṇḍe | dhvāṅkṣatuṇḍāḥ |
Accusative | dhvāṅkṣatuṇḍām | dhvāṅkṣatuṇḍe | dhvāṅkṣatuṇḍāḥ |
Instrumental | dhvāṅkṣatuṇḍayā | dhvāṅkṣatuṇḍābhyām | dhvāṅkṣatuṇḍābhiḥ |
Dative | dhvāṅkṣatuṇḍāyai | dhvāṅkṣatuṇḍābhyām | dhvāṅkṣatuṇḍābhyaḥ |
Ablative | dhvāṅkṣatuṇḍāyāḥ | dhvāṅkṣatuṇḍābhyām | dhvāṅkṣatuṇḍābhyaḥ |
Genitive | dhvāṅkṣatuṇḍāyāḥ | dhvāṅkṣatuṇḍayoḥ | dhvāṅkṣatuṇḍānām |
Locative | dhvāṅkṣatuṇḍāyām | dhvāṅkṣatuṇḍayoḥ | dhvāṅkṣatuṇḍāsu |