सुबन्तावली ?ध्वाङ्क्षतुण्डा

Roma

स्त्रीएकद्विबहु
प्रथमाध्वाङ्क्षतुण्डा ध्वाङ्क्षतुण्डे ध्वाङ्क्षतुण्डाः
सम्बोधनम्ध्वाङ्क्षतुण्डे ध्वाङ्क्षतुण्डे ध्वाङ्क्षतुण्डाः
द्वितीयाध्वाङ्क्षतुण्डाम् ध्वाङ्क्षतुण्डे ध्वाङ्क्षतुण्डाः
तृतीयाध्वाङ्क्षतुण्डया ध्वाङ्क्षतुण्डाभ्याम् ध्वाङ्क्षतुण्डाभिः
चतुर्थीध्वाङ्क्षतुण्डायै ध्वाङ्क्षतुण्डाभ्याम् ध्वाङ्क्षतुण्डाभ्यः
पञ्चमीध्वाङ्क्षतुण्डायाः ध्वाङ्क्षतुण्डाभ्याम् ध्वाङ्क्षतुण्डाभ्यः
षष्ठीध्वाङ्क्षतुण्डायाः ध्वाङ्क्षतुण्डयोः ध्वाङ्क्षतुण्डानाम्
सप्तमीध्वाङ्क्षतुण्डायाम् ध्वाङ्क्षतुण्डयोः ध्वाङ्क्षतुण्डासु

अव्यय ॰ध्वाङ्क्षतुण्डम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria