Declension table of ?dhvāṅkṣapuṣṭa

Deva

MasculineSingularDualPlural
Nominativedhvāṅkṣapuṣṭaḥ dhvāṅkṣapuṣṭau dhvāṅkṣapuṣṭāḥ
Vocativedhvāṅkṣapuṣṭa dhvāṅkṣapuṣṭau dhvāṅkṣapuṣṭāḥ
Accusativedhvāṅkṣapuṣṭam dhvāṅkṣapuṣṭau dhvāṅkṣapuṣṭān
Instrumentaldhvāṅkṣapuṣṭena dhvāṅkṣapuṣṭābhyām dhvāṅkṣapuṣṭaiḥ dhvāṅkṣapuṣṭebhiḥ
Dativedhvāṅkṣapuṣṭāya dhvāṅkṣapuṣṭābhyām dhvāṅkṣapuṣṭebhyaḥ
Ablativedhvāṅkṣapuṣṭāt dhvāṅkṣapuṣṭābhyām dhvāṅkṣapuṣṭebhyaḥ
Genitivedhvāṅkṣapuṣṭasya dhvāṅkṣapuṣṭayoḥ dhvāṅkṣapuṣṭānām
Locativedhvāṅkṣapuṣṭe dhvāṅkṣapuṣṭayoḥ dhvāṅkṣapuṣṭeṣu

Compound dhvāṅkṣapuṣṭa -

Adverb -dhvāṅkṣapuṣṭam -dhvāṅkṣapuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria