सुबन्तावली ?ध्वाङ्क्षपुष्ट

Roma

पुमान्एकद्विबहु
प्रथमाध्वाङ्क्षपुष्टः ध्वाङ्क्षपुष्टौ ध्वाङ्क्षपुष्टाः
सम्बोधनम्ध्वाङ्क्षपुष्ट ध्वाङ्क्षपुष्टौ ध्वाङ्क्षपुष्टाः
द्वितीयाध्वाङ्क्षपुष्टम् ध्वाङ्क्षपुष्टौ ध्वाङ्क्षपुष्टान्
तृतीयाध्वाङ्क्षपुष्टेन ध्वाङ्क्षपुष्टाभ्याम् ध्वाङ्क्षपुष्टैः ध्वाङ्क्षपुष्टेभिः
चतुर्थीध्वाङ्क्षपुष्टाय ध्वाङ्क्षपुष्टाभ्याम् ध्वाङ्क्षपुष्टेभ्यः
पञ्चमीध्वाङ्क्षपुष्टात् ध्वाङ्क्षपुष्टाभ्याम् ध्वाङ्क्षपुष्टेभ्यः
षष्ठीध्वाङ्क्षपुष्टस्य ध्वाङ्क्षपुष्टयोः ध्वाङ्क्षपुष्टानाम्
सप्तमीध्वाङ्क्षपुष्टे ध्वाङ्क्षपुष्टयोः ध्वाङ्क्षपुष्टेषु

समास ध्वाङ्क्षपुष्ट

अव्यय ॰ध्वाङ्क्षपुष्टम् ॰ध्वाङ्क्षपुष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria