Declension table of ?dhvāṅkṣanakhī

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣanakhī dhvāṅkṣanakhyau dhvāṅkṣanakhyaḥ
Vocativedhvāṅkṣanakhi dhvāṅkṣanakhyau dhvāṅkṣanakhyaḥ
Accusativedhvāṅkṣanakhīm dhvāṅkṣanakhyau dhvāṅkṣanakhīḥ
Instrumentaldhvāṅkṣanakhyā dhvāṅkṣanakhībhyām dhvāṅkṣanakhībhiḥ
Dativedhvāṅkṣanakhyai dhvāṅkṣanakhībhyām dhvāṅkṣanakhībhyaḥ
Ablativedhvāṅkṣanakhyāḥ dhvāṅkṣanakhībhyām dhvāṅkṣanakhībhyaḥ
Genitivedhvāṅkṣanakhyāḥ dhvāṅkṣanakhyoḥ dhvāṅkṣanakhīnām
Locativedhvāṅkṣanakhyām dhvāṅkṣanakhyoḥ dhvāṅkṣanakhīṣu

Compound dhvāṅkṣanakhi - dhvāṅkṣanakhī -

Adverb -dhvāṅkṣanakhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria