Declension table of ?dhvāṅkṣajambū

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣajambūḥ dhvāṅkṣajambvau dhvāṅkṣajambvaḥ
Vocativedhvāṅkṣajambu dhvāṅkṣajambvau dhvāṅkṣajambvaḥ
Accusativedhvāṅkṣajambūm dhvāṅkṣajambvau dhvāṅkṣajambūḥ
Instrumentaldhvāṅkṣajambvā dhvāṅkṣajambūbhyām dhvāṅkṣajambūbhiḥ
Dativedhvāṅkṣajambvai dhvāṅkṣajambūbhyām dhvāṅkṣajambūbhyaḥ
Ablativedhvāṅkṣajambvāḥ dhvāṅkṣajambūbhyām dhvāṅkṣajambūbhyaḥ
Genitivedhvāṅkṣajambvāḥ dhvāṅkṣajambvoḥ dhvāṅkṣajambūnām
Locativedhvāṅkṣajambvām dhvāṅkṣajambvoḥ dhvāṅkṣajambūṣu

Compound dhvāṅkṣajambu - dhvāṅkṣajambū -

Adverb -dhvāṅkṣajambu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria