सुबन्तावली ?ध्वाङ्क्षजम्बू

Roma

स्त्रीएकद्विबहु
प्रथमाध्वाङ्क्षजम्बूः ध्वाङ्क्षजम्ब्वौ ध्वाङ्क्षजम्ब्वः
सम्बोधनम्ध्वाङ्क्षजम्बु ध्वाङ्क्षजम्ब्वौ ध्वाङ्क्षजम्ब्वः
द्वितीयाध्वाङ्क्षजम्बूम् ध्वाङ्क्षजम्ब्वौ ध्वाङ्क्षजम्बूः
तृतीयाध्वाङ्क्षजम्ब्वा ध्वाङ्क्षजम्बूभ्याम् ध्वाङ्क्षजम्बूभिः
चतुर्थीध्वाङ्क्षजम्ब्वै ध्वाङ्क्षजम्बूभ्याम् ध्वाङ्क्षजम्बूभ्यः
पञ्चमीध्वाङ्क्षजम्ब्वाः ध्वाङ्क्षजम्बूभ्याम् ध्वाङ्क्षजम्बूभ्यः
षष्ठीध्वाङ्क्षजम्ब्वाः ध्वाङ्क्षजम्ब्वोः ध्वाङ्क्षजम्बूनाम्
सप्तमीध्वाङ्क्षजम्ब्वाम् ध्वाङ्क्षजम्ब्वोः ध्वाङ्क्षजम्बूषु

समास ध्वाङ्क्षजम्बु ध्वाङ्क्षजम्बू

अव्यय ॰ध्वाङ्क्षजम्बु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria