Declension table of ?dhvāṅkṣadantī

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣadantī dhvāṅkṣadantyau dhvāṅkṣadantyaḥ
Vocativedhvāṅkṣadanti dhvāṅkṣadantyau dhvāṅkṣadantyaḥ
Accusativedhvāṅkṣadantīm dhvāṅkṣadantyau dhvāṅkṣadantīḥ
Instrumentaldhvāṅkṣadantyā dhvāṅkṣadantībhyām dhvāṅkṣadantībhiḥ
Dativedhvāṅkṣadantyai dhvāṅkṣadantībhyām dhvāṅkṣadantībhyaḥ
Ablativedhvāṅkṣadantyāḥ dhvāṅkṣadantībhyām dhvāṅkṣadantībhyaḥ
Genitivedhvāṅkṣadantyāḥ dhvāṅkṣadantyoḥ dhvāṅkṣadantīnām
Locativedhvāṅkṣadantyām dhvāṅkṣadantyoḥ dhvāṅkṣadantīṣu

Compound dhvāṅkṣadanti - dhvāṅkṣadantī -

Adverb -dhvāṅkṣadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria