सुबन्तावली ?ध्वाङ्क्षदन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाध्वाङ्क्षदन्ती ध्वाङ्क्षदन्त्यौ ध्वाङ्क्षदन्त्यः
सम्बोधनम्ध्वाङ्क्षदन्ति ध्वाङ्क्षदन्त्यौ ध्वाङ्क्षदन्त्यः
द्वितीयाध्वाङ्क्षदन्तीम् ध्वाङ्क्षदन्त्यौ ध्वाङ्क्षदन्तीः
तृतीयाध्वाङ्क्षदन्त्या ध्वाङ्क्षदन्तीभ्याम् ध्वाङ्क्षदन्तीभिः
चतुर्थीध्वाङ्क्षदन्त्यै ध्वाङ्क्षदन्तीभ्याम् ध्वाङ्क्षदन्तीभ्यः
पञ्चमीध्वाङ्क्षदन्त्याः ध्वाङ्क्षदन्तीभ्याम् ध्वाङ्क्षदन्तीभ्यः
षष्ठीध्वाङ्क्षदन्त्याः ध्वाङ्क्षदन्त्योः ध्वाङ्क्षदन्तीनाम्
सप्तमीध्वाङ्क्षदन्त्याम् ध्वाङ्क्षदन्त्योः ध्वाङ्क्षदन्तीषु

समास ध्वाङ्क्षदन्ति ध्वाङ्क्षदन्ती

अव्यय ॰ध्वाङ्क्षदन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria