Declension table of dhuvana

Deva

MasculineSingularDualPlural
Nominativedhuvanaḥ dhuvanau dhuvanāḥ
Vocativedhuvana dhuvanau dhuvanāḥ
Accusativedhuvanam dhuvanau dhuvanān
Instrumentaldhuvanena dhuvanābhyām dhuvanaiḥ dhuvanebhiḥ
Dativedhuvanāya dhuvanābhyām dhuvanebhyaḥ
Ablativedhuvanāt dhuvanābhyām dhuvanebhyaḥ
Genitivedhuvanasya dhuvanayoḥ dhuvanānām
Locativedhuvane dhuvanayoḥ dhuvaneṣu

Compound dhuvana -

Adverb -dhuvanam -dhuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria