Declension table of ?dhūrtapralāpa

Deva

MasculineSingularDualPlural
Nominativedhūrtapralāpaḥ dhūrtapralāpau dhūrtapralāpāḥ
Vocativedhūrtapralāpa dhūrtapralāpau dhūrtapralāpāḥ
Accusativedhūrtapralāpam dhūrtapralāpau dhūrtapralāpān
Instrumentaldhūrtapralāpena dhūrtapralāpābhyām dhūrtapralāpaiḥ dhūrtapralāpebhiḥ
Dativedhūrtapralāpāya dhūrtapralāpābhyām dhūrtapralāpebhyaḥ
Ablativedhūrtapralāpāt dhūrtapralāpābhyām dhūrtapralāpebhyaḥ
Genitivedhūrtapralāpasya dhūrtapralāpayoḥ dhūrtapralāpānām
Locativedhūrtapralāpe dhūrtapralāpayoḥ dhūrtapralāpeṣu

Compound dhūrtapralāpa -

Adverb -dhūrtapralāpam -dhūrtapralāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria