सुबन्तावली ?धूर्तप्रलाप

Roma

पुमान्एकद्विबहु
प्रथमाधूर्तप्रलापः धूर्तप्रलापौ धूर्तप्रलापाः
सम्बोधनम्धूर्तप्रलाप धूर्तप्रलापौ धूर्तप्रलापाः
द्वितीयाधूर्तप्रलापम् धूर्तप्रलापौ धूर्तप्रलापान्
तृतीयाधूर्तप्रलापेन धूर्तप्रलापाभ्याम् धूर्तप्रलापैः धूर्तप्रलापेभिः
चतुर्थीधूर्तप्रलापाय धूर्तप्रलापाभ्याम् धूर्तप्रलापेभ्यः
पञ्चमीधूर्तप्रलापात् धूर्तप्रलापाभ्याम् धूर्तप्रलापेभ्यः
षष्ठीधूर्तप्रलापस्य धूर्तप्रलापयोः धूर्तप्रलापानाम्
सप्तमीधूर्तप्रलापे धूर्तप्रलापयोः धूर्तप्रलापेषु

समास धूर्तप्रलाप

अव्यय ॰धूर्तप्रलापम् ॰धूर्तप्रलापात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria