Declension table of ?dhūrgatā

Deva

FeminineSingularDualPlural
Nominativedhūrgatā dhūrgate dhūrgatāḥ
Vocativedhūrgate dhūrgate dhūrgatāḥ
Accusativedhūrgatām dhūrgate dhūrgatāḥ
Instrumentaldhūrgatayā dhūrgatābhyām dhūrgatābhiḥ
Dativedhūrgatāyai dhūrgatābhyām dhūrgatābhyaḥ
Ablativedhūrgatāyāḥ dhūrgatābhyām dhūrgatābhyaḥ
Genitivedhūrgatāyāḥ dhūrgatayoḥ dhūrgatānām
Locativedhūrgatāyām dhūrgatayoḥ dhūrgatāsu

Adverb -dhūrgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria