सुबन्तावली ?धूर्गता

Roma

स्त्रीएकद्विबहु
प्रथमाधूर्गता धूर्गते धूर्गताः
सम्बोधनम्धूर्गते धूर्गते धूर्गताः
द्वितीयाधूर्गताम् धूर्गते धूर्गताः
तृतीयाधूर्गतया धूर्गताभ्याम् धूर्गताभिः
चतुर्थीधूर्गतायै धूर्गताभ्याम् धूर्गताभ्यः
पञ्चमीधूर्गतायाः धूर्गताभ्याम् धूर्गताभ्यः
षष्ठीधूर्गतायाः धूर्गतयोः धूर्गतानाम्
सप्तमीधूर्गतायाम् धूर्गतयोः धूर्गतासु

अव्यय ॰धूर्गतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria