Declension table of ?dhūmravarṇāmanu

Deva

MasculineSingularDualPlural
Nominativedhūmravarṇāmanuḥ dhūmravarṇāmanū dhūmravarṇāmanavaḥ
Vocativedhūmravarṇāmano dhūmravarṇāmanū dhūmravarṇāmanavaḥ
Accusativedhūmravarṇāmanum dhūmravarṇāmanū dhūmravarṇāmanūn
Instrumentaldhūmravarṇāmanunā dhūmravarṇāmanubhyām dhūmravarṇāmanubhiḥ
Dativedhūmravarṇāmanave dhūmravarṇāmanubhyām dhūmravarṇāmanubhyaḥ
Ablativedhūmravarṇāmanoḥ dhūmravarṇāmanubhyām dhūmravarṇāmanubhyaḥ
Genitivedhūmravarṇāmanoḥ dhūmravarṇāmanvoḥ dhūmravarṇāmanūnām
Locativedhūmravarṇāmanau dhūmravarṇāmanvoḥ dhūmravarṇāmanuṣu

Compound dhūmravarṇāmanu -

Adverb -dhūmravarṇāmanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria