सुबन्तावली ?धूम्रवर्णामनु

Roma

पुमान्एकद्विबहु
प्रथमाधूम्रवर्णामनुः धूम्रवर्णामनू धूम्रवर्णामनवः
सम्बोधनम्धूम्रवर्णामनो धूम्रवर्णामनू धूम्रवर्णामनवः
द्वितीयाधूम्रवर्णामनुम् धूम्रवर्णामनू धूम्रवर्णामनून्
तृतीयाधूम्रवर्णामनुना धूम्रवर्णामनुभ्याम् धूम्रवर्णामनुभिः
चतुर्थीधूम्रवर्णामनवे धूम्रवर्णामनुभ्याम् धूम्रवर्णामनुभ्यः
पञ्चमीधूम्रवर्णामनोः धूम्रवर्णामनुभ्याम् धूम्रवर्णामनुभ्यः
षष्ठीधूम्रवर्णामनोः धूम्रवर्णामन्वोः धूम्रवर्णामनूनाम्
सप्तमीधूम्रवर्णामनौ धूम्रवर्णामन्वोः धूम्रवर्णामनुषु

समास धूम्रवर्णामनु

अव्यय ॰धूम्रवर्णामनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria