Declension table of ?dhūmrakarṇa

Deva

MasculineSingularDualPlural
Nominativedhūmrakarṇaḥ dhūmrakarṇau dhūmrakarṇāḥ
Vocativedhūmrakarṇa dhūmrakarṇau dhūmrakarṇāḥ
Accusativedhūmrakarṇam dhūmrakarṇau dhūmrakarṇān
Instrumentaldhūmrakarṇena dhūmrakarṇābhyām dhūmrakarṇaiḥ dhūmrakarṇebhiḥ
Dativedhūmrakarṇāya dhūmrakarṇābhyām dhūmrakarṇebhyaḥ
Ablativedhūmrakarṇāt dhūmrakarṇābhyām dhūmrakarṇebhyaḥ
Genitivedhūmrakarṇasya dhūmrakarṇayoḥ dhūmrakarṇānām
Locativedhūmrakarṇe dhūmrakarṇayoḥ dhūmrakarṇeṣu

Compound dhūmrakarṇa -

Adverb -dhūmrakarṇam -dhūmrakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria