सुबन्तावली ?धूम्रकर्ण

Roma

पुमान्एकद्विबहु
प्रथमाधूम्रकर्णः धूम्रकर्णौ धूम्रकर्णाः
सम्बोधनम्धूम्रकर्ण धूम्रकर्णौ धूम्रकर्णाः
द्वितीयाधूम्रकर्णम् धूम्रकर्णौ धूम्रकर्णान्
तृतीयाधूम्रकर्णेन धूम्रकर्णाभ्याम् धूम्रकर्णैः धूम्रकर्णेभिः
चतुर्थीधूम्रकर्णाय धूम्रकर्णाभ्याम् धूम्रकर्णेभ्यः
पञ्चमीधूम्रकर्णात् धूम्रकर्णाभ्याम् धूम्रकर्णेभ्यः
षष्ठीधूम्रकर्णस्य धूम्रकर्णयोः धूम्रकर्णानाम्
सप्तमीधूम्रकर्णे धूम्रकर्णयोः धूम्रकर्णेषु

समास धूम्रकर्ण

अव्यय ॰धूम्रकर्णम् ॰धूम्रकर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria