Declension table of ?dhūmrajaṭila

Deva

MasculineSingularDualPlural
Nominativedhūmrajaṭilaḥ dhūmrajaṭilau dhūmrajaṭilāḥ
Vocativedhūmrajaṭila dhūmrajaṭilau dhūmrajaṭilāḥ
Accusativedhūmrajaṭilam dhūmrajaṭilau dhūmrajaṭilān
Instrumentaldhūmrajaṭilena dhūmrajaṭilābhyām dhūmrajaṭilaiḥ dhūmrajaṭilebhiḥ
Dativedhūmrajaṭilāya dhūmrajaṭilābhyām dhūmrajaṭilebhyaḥ
Ablativedhūmrajaṭilāt dhūmrajaṭilābhyām dhūmrajaṭilebhyaḥ
Genitivedhūmrajaṭilasya dhūmrajaṭilayoḥ dhūmrajaṭilānām
Locativedhūmrajaṭile dhūmrajaṭilayoḥ dhūmrajaṭileṣu

Compound dhūmrajaṭila -

Adverb -dhūmrajaṭilam -dhūmrajaṭilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria