सुबन्तावली ?धूम्रजटिल

Roma

पुमान्एकद्विबहु
प्रथमाधूम्रजटिलः धूम्रजटिलौ धूम्रजटिलाः
सम्बोधनम्धूम्रजटिल धूम्रजटिलौ धूम्रजटिलाः
द्वितीयाधूम्रजटिलम् धूम्रजटिलौ धूम्रजटिलान्
तृतीयाधूम्रजटिलेन धूम्रजटिलाभ्याम् धूम्रजटिलैः धूम्रजटिलेभिः
चतुर्थीधूम्रजटिलाय धूम्रजटिलाभ्याम् धूम्रजटिलेभ्यः
पञ्चमीधूम्रजटिलात् धूम्रजटिलाभ्याम् धूम्रजटिलेभ्यः
षष्ठीधूम्रजटिलस्य धूम्रजटिलयोः धूम्रजटिलानाम्
सप्तमीधूम्रजटिले धूम्रजटिलयोः धूम्रजटिलेषु

समास धूम्रजटिल

अव्यय ॰धूम्रजटिलम् ॰धूम्रजटिलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria