Declension table of ?dhūmavadgati

Deva

MasculineSingularDualPlural
Nominativedhūmavadgatiḥ dhūmavadgatī dhūmavadgatayaḥ
Vocativedhūmavadgate dhūmavadgatī dhūmavadgatayaḥ
Accusativedhūmavadgatim dhūmavadgatī dhūmavadgatīn
Instrumentaldhūmavadgatinā dhūmavadgatibhyām dhūmavadgatibhiḥ
Dativedhūmavadgataye dhūmavadgatibhyām dhūmavadgatibhyaḥ
Ablativedhūmavadgateḥ dhūmavadgatibhyām dhūmavadgatibhyaḥ
Genitivedhūmavadgateḥ dhūmavadgatyoḥ dhūmavadgatīnām
Locativedhūmavadgatau dhūmavadgatyoḥ dhūmavadgatiṣu

Compound dhūmavadgati -

Adverb -dhūmavadgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria