सुबन्तावली ?धूमवद्गति

Roma

पुमान्एकद्विबहु
प्रथमाधूमवद्गतिः धूमवद्गती धूमवद्गतयः
सम्बोधनम्धूमवद्गते धूमवद्गती धूमवद्गतयः
द्वितीयाधूमवद्गतिम् धूमवद्गती धूमवद्गतीन्
तृतीयाधूमवद्गतिना धूमवद्गतिभ्याम् धूमवद्गतिभिः
चतुर्थीधूमवद्गतये धूमवद्गतिभ्याम् धूमवद्गतिभ्यः
पञ्चमीधूमवद्गतेः धूमवद्गतिभ्याम् धूमवद्गतिभ्यः
षष्ठीधूमवद्गतेः धूमवद्गत्योः धूमवद्गतीनाम्
सप्तमीधूमवद्गतौ धूमवद्गत्योः धूमवद्गतिषु

समास धूमवद्गति

अव्यय ॰धूमवद्गति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria