Declension table of ?dhūmalava

Deva

MasculineSingularDualPlural
Nominativedhūmalavaḥ dhūmalavau dhūmalavāḥ
Vocativedhūmalava dhūmalavau dhūmalavāḥ
Accusativedhūmalavam dhūmalavau dhūmalavān
Instrumentaldhūmalavena dhūmalavābhyām dhūmalavaiḥ dhūmalavebhiḥ
Dativedhūmalavāya dhūmalavābhyām dhūmalavebhyaḥ
Ablativedhūmalavāt dhūmalavābhyām dhūmalavebhyaḥ
Genitivedhūmalavasya dhūmalavayoḥ dhūmalavānām
Locativedhūmalave dhūmalavayoḥ dhūmalaveṣu

Compound dhūmalava -

Adverb -dhūmalavam -dhūmalavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria