सुबन्तावली ?धूमलव

Roma

पुमान्एकद्विबहु
प्रथमाधूमलवः धूमलवौ धूमलवाः
सम्बोधनम्धूमलव धूमलवौ धूमलवाः
द्वितीयाधूमलवम् धूमलवौ धूमलवान्
तृतीयाधूमलवेन धूमलवाभ्याम् धूमलवैः धूमलवेभिः
चतुर्थीधूमलवाय धूमलवाभ्याम् धूमलवेभ्यः
पञ्चमीधूमलवात् धूमलवाभ्याम् धूमलवेभ्यः
षष्ठीधूमलवस्य धूमलवयोः धूमलवानाम्
सप्तमीधूमलवे धूमलवयोः धूमलवेषु

समास धूमलव

अव्यय ॰धूमलवम् ॰धूमलवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria