Declension table of ?dhūmalā

Deva

FeminineSingularDualPlural
Nominativedhūmalā dhūmale dhūmalāḥ
Vocativedhūmale dhūmale dhūmalāḥ
Accusativedhūmalām dhūmale dhūmalāḥ
Instrumentaldhūmalayā dhūmalābhyām dhūmalābhiḥ
Dativedhūmalāyai dhūmalābhyām dhūmalābhyaḥ
Ablativedhūmalāyāḥ dhūmalābhyām dhūmalābhyaḥ
Genitivedhūmalāyāḥ dhūmalayoḥ dhūmalānām
Locativedhūmalāyām dhūmalayoḥ dhūmalāsu

Adverb -dhūmalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria