सुबन्तावली ?धूमला

Roma

स्त्रीएकद्विबहु
प्रथमाधूमला धूमले धूमलाः
सम्बोधनम्धूमले धूमले धूमलाः
द्वितीयाधूमलाम् धूमले धूमलाः
तृतीयाधूमलया धूमलाभ्याम् धूमलाभिः
चतुर्थीधूमलायै धूमलाभ्याम् धूमलाभ्यः
पञ्चमीधूमलायाः धूमलाभ्याम् धूमलाभ्यः
षष्ठीधूमलायाः धूमलयोः धूमलानाम्
सप्तमीधूमलायाम् धूमलयोः धूमलासु

अव्यय ॰धूमलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria