Declension table of ?dhūmadarśin

Deva

NeuterSingularDualPlural
Nominativedhūmadarśi dhūmadarśinī dhūmadarśīni
Vocativedhūmadarśin dhūmadarśi dhūmadarśinī dhūmadarśīni
Accusativedhūmadarśi dhūmadarśinī dhūmadarśīni
Instrumentaldhūmadarśinā dhūmadarśibhyām dhūmadarśibhiḥ
Dativedhūmadarśine dhūmadarśibhyām dhūmadarśibhyaḥ
Ablativedhūmadarśinaḥ dhūmadarśibhyām dhūmadarśibhyaḥ
Genitivedhūmadarśinaḥ dhūmadarśinoḥ dhūmadarśinām
Locativedhūmadarśini dhūmadarśinoḥ dhūmadarśiṣu

Compound dhūmadarśi -

Adverb -dhūmadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria