सुबन्तावली ?धूमदर्शिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाधूमदर्शि धूमदर्शिनी धूमदर्शीनि
सम्बोधनम्धूमदर्शिन् धूमदर्शि धूमदर्शिनी धूमदर्शीनि
द्वितीयाधूमदर्शि धूमदर्शिनी धूमदर्शीनि
तृतीयाधूमदर्शिना धूमदर्शिभ्याम् धूमदर्शिभिः
चतुर्थीधूमदर्शिने धूमदर्शिभ्याम् धूमदर्शिभ्यः
पञ्चमीधूमदर्शिनः धूमदर्शिभ्याम् धूमदर्शिभ्यः
षष्ठीधूमदर्शिनः धूमदर्शिनोः धूमदर्शिनाम्
सप्तमीधूमदर्शिनि धूमदर्शिनोः धूमदर्शिषु

समास धूमदर्शि

अव्यय ॰धूमदर्शि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria