Declension table of ?dhundhumāropākhyāna

Deva

NeuterSingularDualPlural
Nominativedhundhumāropākhyānam dhundhumāropākhyāne dhundhumāropākhyānāni
Vocativedhundhumāropākhyāna dhundhumāropākhyāne dhundhumāropākhyānāni
Accusativedhundhumāropākhyānam dhundhumāropākhyāne dhundhumāropākhyānāni
Instrumentaldhundhumāropākhyānena dhundhumāropākhyānābhyām dhundhumāropākhyānaiḥ
Dativedhundhumāropākhyānāya dhundhumāropākhyānābhyām dhundhumāropākhyānebhyaḥ
Ablativedhundhumāropākhyānāt dhundhumāropākhyānābhyām dhundhumāropākhyānebhyaḥ
Genitivedhundhumāropākhyānasya dhundhumāropākhyānayoḥ dhundhumāropākhyānānām
Locativedhundhumāropākhyāne dhundhumāropākhyānayoḥ dhundhumāropākhyāneṣu

Compound dhundhumāropākhyāna -

Adverb -dhundhumāropākhyānam -dhundhumāropākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria