सुबन्तावली ?धुन्धुमारोपाख्यान

Roma

नपुंसकम्एकद्विबहु
प्रथमाधुन्धुमारोपाख्यानम् धुन्धुमारोपाख्याने धुन्धुमारोपाख्यानानि
सम्बोधनम्धुन्धुमारोपाख्यान धुन्धुमारोपाख्याने धुन्धुमारोपाख्यानानि
द्वितीयाधुन्धुमारोपाख्यानम् धुन्धुमारोपाख्याने धुन्धुमारोपाख्यानानि
तृतीयाधुन्धुमारोपाख्यानेन धुन्धुमारोपाख्यानाभ्याम् धुन्धुमारोपाख्यानैः
चतुर्थीधुन्धुमारोपाख्यानाय धुन्धुमारोपाख्यानाभ्याम् धुन्धुमारोपाख्यानेभ्यः
पञ्चमीधुन्धुमारोपाख्यानात् धुन्धुमारोपाख्यानाभ्याम् धुन्धुमारोपाख्यानेभ्यः
षष्ठीधुन्धुमारोपाख्यानस्य धुन्धुमारोपाख्यानयोः धुन्धुमारोपाख्यानानाम्
सप्तमीधुन्धुमारोपाख्याने धुन्धुमारोपाख्यानयोः धुन्धुमारोपाख्यानेषु

समास धुन्धुमारोपाख्यान

अव्यय ॰धुन्धुमारोपाख्यानम् ॰धुन्धुमारोपाख्यानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria