Declension table of ?dhunana

Deva

NeuterSingularDualPlural
Nominativedhunanam dhunane dhunanāni
Vocativedhunana dhunane dhunanāni
Accusativedhunanam dhunane dhunanāni
Instrumentaldhunanena dhunanābhyām dhunanaiḥ
Dativedhunanāya dhunanābhyām dhunanebhyaḥ
Ablativedhunanāt dhunanābhyām dhunanebhyaḥ
Genitivedhunanasya dhunanayoḥ dhunanānām
Locativedhunane dhunanayoḥ dhunaneṣu

Compound dhunana -

Adverb -dhunanam -dhunanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria