सुबन्तावली ?धुनन

Roma

नपुंसकम्एकद्विबहु
प्रथमाधुननम् धुनने धुननानि
सम्बोधनम्धुनन धुनने धुननानि
द्वितीयाधुननम् धुनने धुननानि
तृतीयाधुननेन धुननाभ्याम् धुननैः
चतुर्थीधुननाय धुननाभ्याम् धुननेभ्यः
पञ्चमीधुननात् धुननाभ्याम् धुननेभ्यः
षष्ठीधुननस्य धुननयोः धुननानाम्
सप्तमीधुनने धुननयोः धुननेषु

समास धुनन

अव्यय ॰धुननम् ॰धुननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria