Declension table of ?dhruvagati

Deva

FeminineSingularDualPlural
Nominativedhruvagatiḥ dhruvagatī dhruvagatayaḥ
Vocativedhruvagate dhruvagatī dhruvagatayaḥ
Accusativedhruvagatim dhruvagatī dhruvagatīḥ
Instrumentaldhruvagatyā dhruvagatibhyām dhruvagatibhiḥ
Dativedhruvagatyai dhruvagataye dhruvagatibhyām dhruvagatibhyaḥ
Ablativedhruvagatyāḥ dhruvagateḥ dhruvagatibhyām dhruvagatibhyaḥ
Genitivedhruvagatyāḥ dhruvagateḥ dhruvagatyoḥ dhruvagatīnām
Locativedhruvagatyām dhruvagatau dhruvagatyoḥ dhruvagatiṣu

Compound dhruvagati -

Adverb -dhruvagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria