सुबन्तावली ?ध्रुवगति

Roma

स्त्रीएकद्विबहु
प्रथमाध्रुवगतिः ध्रुवगती ध्रुवगतयः
सम्बोधनम्ध्रुवगते ध्रुवगती ध्रुवगतयः
द्वितीयाध्रुवगतिम् ध्रुवगती ध्रुवगतीः
तृतीयाध्रुवगत्या ध्रुवगतिभ्याम् ध्रुवगतिभिः
चतुर्थीध्रुवगत्यै ध्रुवगतये ध्रुवगतिभ्याम् ध्रुवगतिभ्यः
पञ्चमीध्रुवगत्याः ध्रुवगतेः ध्रुवगतिभ्याम् ध्रुवगतिभ्यः
षष्ठीध्रुवगत्याः ध्रुवगतेः ध्रुवगत्योः ध्रुवगतीनाम्
सप्तमीध्रुवगत्याम् ध्रुवगतौ ध्रुवगत्योः ध्रुवगतिषु

समास ध्रुवगति

अव्यय ॰ध्रुवगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria