Declension table of ?dhruvabhramaṇayantra

Deva

NeuterSingularDualPlural
Nominativedhruvabhramaṇayantram dhruvabhramaṇayantre dhruvabhramaṇayantrāṇi
Vocativedhruvabhramaṇayantra dhruvabhramaṇayantre dhruvabhramaṇayantrāṇi
Accusativedhruvabhramaṇayantram dhruvabhramaṇayantre dhruvabhramaṇayantrāṇi
Instrumentaldhruvabhramaṇayantreṇa dhruvabhramaṇayantrābhyām dhruvabhramaṇayantraiḥ
Dativedhruvabhramaṇayantrāya dhruvabhramaṇayantrābhyām dhruvabhramaṇayantrebhyaḥ
Ablativedhruvabhramaṇayantrāt dhruvabhramaṇayantrābhyām dhruvabhramaṇayantrebhyaḥ
Genitivedhruvabhramaṇayantrasya dhruvabhramaṇayantrayoḥ dhruvabhramaṇayantrāṇām
Locativedhruvabhramaṇayantre dhruvabhramaṇayantrayoḥ dhruvabhramaṇayantreṣu

Compound dhruvabhramaṇayantra -

Adverb -dhruvabhramaṇayantram -dhruvabhramaṇayantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria