सुबन्तावली ?ध्रुवभ्रमणयन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाध्रुवभ्रमणयन्त्रम् ध्रुवभ्रमणयन्त्रे ध्रुवभ्रमणयन्त्राणि
सम्बोधनम्ध्रुवभ्रमणयन्त्र ध्रुवभ्रमणयन्त्रे ध्रुवभ्रमणयन्त्राणि
द्वितीयाध्रुवभ्रमणयन्त्रम् ध्रुवभ्रमणयन्त्रे ध्रुवभ्रमणयन्त्राणि
तृतीयाध्रुवभ्रमणयन्त्रेण ध्रुवभ्रमणयन्त्राभ्याम् ध्रुवभ्रमणयन्त्रैः
चतुर्थीध्रुवभ्रमणयन्त्राय ध्रुवभ्रमणयन्त्राभ्याम् ध्रुवभ्रमणयन्त्रेभ्यः
पञ्चमीध्रुवभ्रमणयन्त्रात् ध्रुवभ्रमणयन्त्राभ्याम् ध्रुवभ्रमणयन्त्रेभ्यः
षष्ठीध्रुवभ्रमणयन्त्रस्य ध्रुवभ्रमणयन्त्रयोः ध्रुवभ्रमणयन्त्राणाम्
सप्तमीध्रुवभ्रमणयन्त्रे ध्रुवभ्रमणयन्त्रयोः ध्रुवभ्रमणयन्त्रेषु

समास ध्रुवभ्रमणयन्त्र

अव्यय ॰ध्रुवभ्रमणयन्त्रम् ॰ध्रुवभ्रमणयन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria