Declension table of dhikkṛta

Deva

NeuterSingularDualPlural
Nominativedhikkṛtam dhikkṛte dhikkṛtāni
Vocativedhikkṛta dhikkṛte dhikkṛtāni
Accusativedhikkṛtam dhikkṛte dhikkṛtāni
Instrumentaldhikkṛtena dhikkṛtābhyām dhikkṛtaiḥ
Dativedhikkṛtāya dhikkṛtābhyām dhikkṛtebhyaḥ
Ablativedhikkṛtāt dhikkṛtābhyām dhikkṛtebhyaḥ
Genitivedhikkṛtasya dhikkṛtayoḥ dhikkṛtānām
Locativedhikkṛte dhikkṛtayoḥ dhikkṛteṣu

Compound dhikkṛta -

Adverb -dhikkṛtam -dhikkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria