Declension table of dhikkṛta

Deva

MasculineSingularDualPlural
Nominativedhikkṛtaḥ dhikkṛtau dhikkṛtāḥ
Vocativedhikkṛta dhikkṛtau dhikkṛtāḥ
Accusativedhikkṛtam dhikkṛtau dhikkṛtān
Instrumentaldhikkṛtena dhikkṛtābhyām dhikkṛtaiḥ dhikkṛtebhiḥ
Dativedhikkṛtāya dhikkṛtābhyām dhikkṛtebhyaḥ
Ablativedhikkṛtāt dhikkṛtābhyām dhikkṛtebhyaḥ
Genitivedhikkṛtasya dhikkṛtayoḥ dhikkṛtānām
Locativedhikkṛte dhikkṛtayoḥ dhikkṛteṣu

Compound dhikkṛta -

Adverb -dhikkṛtam -dhikkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria