Declension table of ?dhītokaka

Deva

MasculineSingularDualPlural
Nominativedhītokakaḥ dhītokakau dhītokakāḥ
Vocativedhītokaka dhītokakau dhītokakāḥ
Accusativedhītokakam dhītokakau dhītokakān
Instrumentaldhītokakena dhītokakābhyām dhītokakaiḥ dhītokakebhiḥ
Dativedhītokakāya dhītokakābhyām dhītokakebhyaḥ
Ablativedhītokakāt dhītokakābhyām dhītokakebhyaḥ
Genitivedhītokakasya dhītokakayoḥ dhītokakānām
Locativedhītokake dhītokakayoḥ dhītokakeṣu

Compound dhītokaka -

Adverb -dhītokakam -dhītokakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria