सुबन्तावली धीतोकक

Roma

पुमान्एकद्विबहु
प्रथमाधीतोककः धीतोककौ धीतोककाः
सम्बोधनम्धीतोकक धीतोककौ धीतोककाः
द्वितीयाधीतोककम् धीतोककौ धीतोककान्
तृतीयाधीतोककेन धीतोककाभ्याम् धीतोककैः
चतुर्थीधीतोककाय धीतोककाभ्याम् धीतोककेभ्यः
पञ्चमीधीतोककात् धीतोककाभ्याम् धीतोककेभ्यः
षष्ठीधीतोककस्य धीतोककयोः धीतोककानाम्
सप्तमीधीतोकके धीतोककयोः धीतोककेषु

समास धीतोकक

अव्यय ॰धीतोककम् ॰धीतोककात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria