Declension table of dhīroddhata

Deva

NeuterSingularDualPlural
Nominativedhīroddhatam dhīroddhate dhīroddhatāni
Vocativedhīroddhata dhīroddhate dhīroddhatāni
Accusativedhīroddhatam dhīroddhate dhīroddhatāni
Instrumentaldhīroddhatena dhīroddhatābhyām dhīroddhataiḥ
Dativedhīroddhatāya dhīroddhatābhyām dhīroddhatebhyaḥ
Ablativedhīroddhatāt dhīroddhatābhyām dhīroddhatebhyaḥ
Genitivedhīroddhatasya dhīroddhatayoḥ dhīroddhatānām
Locativedhīroddhate dhīroddhatayoḥ dhīroddhateṣu

Compound dhīroddhata -

Adverb -dhīroddhatam -dhīroddhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria