Declension table of dhīrodātta

Deva

NeuterSingularDualPlural
Nominativedhīrodāttam dhīrodātte dhīrodāttāni
Vocativedhīrodātta dhīrodātte dhīrodāttāni
Accusativedhīrodāttam dhīrodātte dhīrodāttāni
Instrumentaldhīrodāttena dhīrodāttābhyām dhīrodāttaiḥ
Dativedhīrodāttāya dhīrodāttābhyām dhīrodāttebhyaḥ
Ablativedhīrodāttāt dhīrodāttābhyām dhīrodāttebhyaḥ
Genitivedhīrodāttasya dhīrodāttayoḥ dhīrodāttānām
Locativedhīrodātte dhīrodāttayoḥ dhīrodātteṣu

Compound dhīrodātta -

Adverb -dhīrodāttam -dhīrodāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria