Declension table of dhīralalita

Deva

MasculineSingularDualPlural
Nominativedhīralalitaḥ dhīralalitau dhīralalitāḥ
Vocativedhīralalita dhīralalitau dhīralalitāḥ
Accusativedhīralalitam dhīralalitau dhīralalitān
Instrumentaldhīralalitena dhīralalitābhyām dhīralalitaiḥ dhīralalitebhiḥ
Dativedhīralalitāya dhīralalitābhyām dhīralalitebhyaḥ
Ablativedhīralalitāt dhīralalitābhyām dhīralalitebhyaḥ
Genitivedhīralalitasya dhīralalitayoḥ dhīralalitānām
Locativedhīralalite dhīralalitayoḥ dhīralaliteṣu

Compound dhīralalita -

Adverb -dhīralalitam -dhīralalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria