Declension table of ?dhavalacandra

Deva

MasculineSingularDualPlural
Nominativedhavalacandraḥ dhavalacandrau dhavalacandrāḥ
Vocativedhavalacandra dhavalacandrau dhavalacandrāḥ
Accusativedhavalacandram dhavalacandrau dhavalacandrān
Instrumentaldhavalacandreṇa dhavalacandrābhyām dhavalacandraiḥ dhavalacandrebhiḥ
Dativedhavalacandrāya dhavalacandrābhyām dhavalacandrebhyaḥ
Ablativedhavalacandrāt dhavalacandrābhyām dhavalacandrebhyaḥ
Genitivedhavalacandrasya dhavalacandrayoḥ dhavalacandrāṇām
Locativedhavalacandre dhavalacandrayoḥ dhavalacandreṣu

Compound dhavalacandra -

Adverb -dhavalacandram -dhavalacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria