सुबन्तावली ?धवलचन्द्र

Roma

पुमान्एकद्विबहु
प्रथमाधवलचन्द्रः धवलचन्द्रौ धवलचन्द्राः
सम्बोधनम्धवलचन्द्र धवलचन्द्रौ धवलचन्द्राः
द्वितीयाधवलचन्द्रम् धवलचन्द्रौ धवलचन्द्रान्
तृतीयाधवलचन्द्रेण धवलचन्द्राभ्याम् धवलचन्द्रैः धवलचन्द्रेभिः
चतुर्थीधवलचन्द्राय धवलचन्द्राभ्याम् धवलचन्द्रेभ्यः
पञ्चमीधवलचन्द्रात् धवलचन्द्राभ्याम् धवलचन्द्रेभ्यः
षष्ठीधवलचन्द्रस्य धवलचन्द्रयोः धवलचन्द्राणाम्
सप्तमीधवलचन्द्रे धवलचन्द्रयोः धवलचन्द्रेषु

समास धवलचन्द्र

अव्यय ॰धवलचन्द्रम् ॰धवलचन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria