Declension table of dhavalāyitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhavalāyitaḥ | dhavalāyitau | dhavalāyitāḥ |
Vocative | dhavalāyita | dhavalāyitau | dhavalāyitāḥ |
Accusative | dhavalāyitam | dhavalāyitau | dhavalāyitān |
Instrumental | dhavalāyitena | dhavalāyitābhyām | dhavalāyitaiḥ |
Dative | dhavalāyitāya | dhavalāyitābhyām | dhavalāyitebhyaḥ |
Ablative | dhavalāyitāt | dhavalāyitābhyām | dhavalāyitebhyaḥ |
Genitive | dhavalāyitasya | dhavalāyitayoḥ | dhavalāyitānām |
Locative | dhavalāyite | dhavalāyitayoḥ | dhavalāyiteṣu |