Declension table of ?dhavalāyita

Deva

MasculineSingularDualPlural
Nominativedhavalāyitaḥ dhavalāyitau dhavalāyitāḥ
Vocativedhavalāyita dhavalāyitau dhavalāyitāḥ
Accusativedhavalāyitam dhavalāyitau dhavalāyitān
Instrumentaldhavalāyitena dhavalāyitābhyām dhavalāyitaiḥ dhavalāyitebhiḥ
Dativedhavalāyitāya dhavalāyitābhyām dhavalāyitebhyaḥ
Ablativedhavalāyitāt dhavalāyitābhyām dhavalāyitebhyaḥ
Genitivedhavalāyitasya dhavalāyitayoḥ dhavalāyitānām
Locativedhavalāyite dhavalāyitayoḥ dhavalāyiteṣu

Compound dhavalāyita -

Adverb -dhavalāyitam -dhavalāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria