सुबन्तावली ?धवलायित

Roma

पुमान्एकद्विबहु
प्रथमाधवलायितः धवलायितौ धवलायिताः
सम्बोधनम्धवलायित धवलायितौ धवलायिताः
द्वितीयाधवलायितम् धवलायितौ धवलायितान्
तृतीयाधवलायितेन धवलायिताभ्याम् धवलायितैः धवलायितेभिः
चतुर्थीधवलायिताय धवलायिताभ्याम् धवलायितेभ्यः
पञ्चमीधवलायितात् धवलायिताभ्याम् धवलायितेभ्यः
षष्ठीधवलायितस्य धवलायितयोः धवलायितानाम्
सप्तमीधवलायिते धवलायितयोः धवलायितेषु

समास धवलायित

अव्यय ॰धवलायितम् ॰धवलायितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria