Declension table of ?dhautakaṭa

Deva

MasculineSingularDualPlural
Nominativedhautakaṭaḥ dhautakaṭau dhautakaṭāḥ
Vocativedhautakaṭa dhautakaṭau dhautakaṭāḥ
Accusativedhautakaṭam dhautakaṭau dhautakaṭān
Instrumentaldhautakaṭena dhautakaṭābhyām dhautakaṭaiḥ dhautakaṭebhiḥ
Dativedhautakaṭāya dhautakaṭābhyām dhautakaṭebhyaḥ
Ablativedhautakaṭāt dhautakaṭābhyām dhautakaṭebhyaḥ
Genitivedhautakaṭasya dhautakaṭayoḥ dhautakaṭānām
Locativedhautakaṭe dhautakaṭayoḥ dhautakaṭeṣu

Compound dhautakaṭa -

Adverb -dhautakaṭam -dhautakaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria