सुबन्तावली ?धौतकट

Roma

पुमान्एकद्विबहु
प्रथमाधौतकटः धौतकटौ धौतकटाः
सम्बोधनम्धौतकट धौतकटौ धौतकटाः
द्वितीयाधौतकटम् धौतकटौ धौतकटान्
तृतीयाधौतकटेन धौतकटाभ्याम् धौतकटैः धौतकटेभिः
चतुर्थीधौतकटाय धौतकटाभ्याम् धौतकटेभ्यः
पञ्चमीधौतकटात् धौतकटाभ्याम् धौतकटेभ्यः
षष्ठीधौतकटस्य धौतकटयोः धौतकटानाम्
सप्तमीधौतकटे धौतकटयोः धौतकटेषु

समास धौतकट

अव्यय ॰धौतकटम् ॰धौतकटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria